Declension table of ?vīṇāpaṇavatūṇavatā

Deva

FeminineSingularDualPlural
Nominativevīṇāpaṇavatūṇavatā vīṇāpaṇavatūṇavate vīṇāpaṇavatūṇavatāḥ
Vocativevīṇāpaṇavatūṇavate vīṇāpaṇavatūṇavate vīṇāpaṇavatūṇavatāḥ
Accusativevīṇāpaṇavatūṇavatām vīṇāpaṇavatūṇavate vīṇāpaṇavatūṇavatāḥ
Instrumentalvīṇāpaṇavatūṇavatayā vīṇāpaṇavatūṇavatābhyām vīṇāpaṇavatūṇavatābhiḥ
Dativevīṇāpaṇavatūṇavatāyai vīṇāpaṇavatūṇavatābhyām vīṇāpaṇavatūṇavatābhyaḥ
Ablativevīṇāpaṇavatūṇavatāyāḥ vīṇāpaṇavatūṇavatābhyām vīṇāpaṇavatūṇavatābhyaḥ
Genitivevīṇāpaṇavatūṇavatāyāḥ vīṇāpaṇavatūṇavatayoḥ vīṇāpaṇavatūṇavatānām
Locativevīṇāpaṇavatūṇavatāyām vīṇāpaṇavatūṇavatayoḥ vīṇāpaṇavatūṇavatāsu

Adverb -vīṇāpaṇavatūṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria