Declension table of ?vīṇāla

Deva

MasculineSingularDualPlural
Nominativevīṇālaḥ vīṇālau vīṇālāḥ
Vocativevīṇāla vīṇālau vīṇālāḥ
Accusativevīṇālam vīṇālau vīṇālān
Instrumentalvīṇālena vīṇālābhyām vīṇālaiḥ vīṇālebhiḥ
Dativevīṇālāya vīṇālābhyām vīṇālebhyaḥ
Ablativevīṇālāt vīṇālābhyām vīṇālebhyaḥ
Genitivevīṇālasya vīṇālayoḥ vīṇālānām
Locativevīṇāle vīṇālayoḥ vīṇāleṣu

Compound vīṇāla -

Adverb -vīṇālam -vīṇālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria