Declension table of ?vīṇāhastā

Deva

FeminineSingularDualPlural
Nominativevīṇāhastā vīṇāhaste vīṇāhastāḥ
Vocativevīṇāhaste vīṇāhaste vīṇāhastāḥ
Accusativevīṇāhastām vīṇāhaste vīṇāhastāḥ
Instrumentalvīṇāhastayā vīṇāhastābhyām vīṇāhastābhiḥ
Dativevīṇāhastāyai vīṇāhastābhyām vīṇāhastābhyaḥ
Ablativevīṇāhastāyāḥ vīṇāhastābhyām vīṇāhastābhyaḥ
Genitivevīṇāhastāyāḥ vīṇāhastayoḥ vīṇāhastānām
Locativevīṇāhastāyām vīṇāhastayoḥ vīṇāhastāsu

Adverb -vīṇāhastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria