Declension table of ?vīṇāhasta

Deva

MasculineSingularDualPlural
Nominativevīṇāhastaḥ vīṇāhastau vīṇāhastāḥ
Vocativevīṇāhasta vīṇāhastau vīṇāhastāḥ
Accusativevīṇāhastam vīṇāhastau vīṇāhastān
Instrumentalvīṇāhastena vīṇāhastābhyām vīṇāhastaiḥ vīṇāhastebhiḥ
Dativevīṇāhastāya vīṇāhastābhyām vīṇāhastebhyaḥ
Ablativevīṇāhastāt vīṇāhastābhyām vīṇāhastebhyaḥ
Genitivevīṇāhastasya vīṇāhastayoḥ vīṇāhastānām
Locativevīṇāhaste vīṇāhastayoḥ vīṇāhasteṣu

Compound vīṇāhasta -

Adverb -vīṇāhastam -vīṇāhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria