Declension table of ?vīṇāgāthin

Deva

MasculineSingularDualPlural
Nominativevīṇāgāthī vīṇāgāthinau vīṇāgāthinaḥ
Vocativevīṇāgāthin vīṇāgāthinau vīṇāgāthinaḥ
Accusativevīṇāgāthinam vīṇāgāthinau vīṇāgāthinaḥ
Instrumentalvīṇāgāthinā vīṇāgāthibhyām vīṇāgāthibhiḥ
Dativevīṇāgāthine vīṇāgāthibhyām vīṇāgāthibhyaḥ
Ablativevīṇāgāthinaḥ vīṇāgāthibhyām vīṇāgāthibhyaḥ
Genitivevīṇāgāthinaḥ vīṇāgāthinoḥ vīṇāgāthinām
Locativevīṇāgāthini vīṇāgāthinoḥ vīṇāgāthiṣu

Compound vīṇāgāthi -

Adverb -vīṇāgāthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria