Declension table of ?vīṇābhid

Deva

FeminineSingularDualPlural
Nominativevīṇābhit vīṇābhidau vīṇābhidaḥ
Vocativevīṇābhit vīṇābhidau vīṇābhidaḥ
Accusativevīṇābhidam vīṇābhidau vīṇābhidaḥ
Instrumentalvīṇābhidā vīṇābhidbhyām vīṇābhidbhiḥ
Dativevīṇābhide vīṇābhidbhyām vīṇābhidbhyaḥ
Ablativevīṇābhidaḥ vīṇābhidbhyām vīṇābhidbhyaḥ
Genitivevīṇābhidaḥ vīṇābhidoḥ vīṇābhidām
Locativevīṇābhidi vīṇābhidoḥ vīṇābhitsu

Compound vīṇābhit -

Adverb -vīṇābhit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria