Declension table of ?vīḍvī

Deva

FeminineSingularDualPlural
Nominativevīḍvī vīḍvyau vīḍvyaḥ
Vocativevīḍvi vīḍvyau vīḍvyaḥ
Accusativevīḍvīm vīḍvyau vīḍvīḥ
Instrumentalvīḍvyā vīḍvībhyām vīḍvībhiḥ
Dativevīḍvyai vīḍvībhyām vīḍvībhyaḥ
Ablativevīḍvyāḥ vīḍvībhyām vīḍvībhyaḥ
Genitivevīḍvyāḥ vīḍvyoḥ vīḍvīnām
Locativevīḍvyām vīḍvyoḥ vīḍvīṣu

Compound vīḍvi - vīḍvī -

Adverb -vīḍvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria