Declension table of ?vīḍvaṅgā

Deva

FeminineSingularDualPlural
Nominativevīḍvaṅgā vīḍvaṅge vīḍvaṅgāḥ
Vocativevīḍvaṅge vīḍvaṅge vīḍvaṅgāḥ
Accusativevīḍvaṅgām vīḍvaṅge vīḍvaṅgāḥ
Instrumentalvīḍvaṅgayā vīḍvaṅgābhyām vīḍvaṅgābhiḥ
Dativevīḍvaṅgāyai vīḍvaṅgābhyām vīḍvaṅgābhyaḥ
Ablativevīḍvaṅgāyāḥ vīḍvaṅgābhyām vīḍvaṅgābhyaḥ
Genitivevīḍvaṅgāyāḥ vīḍvaṅgayoḥ vīḍvaṅgānām
Locativevīḍvaṅgāyām vīḍvaṅgayoḥ vīḍvaṅgāsu

Adverb -vīḍvaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria