Declension table of ?vīḍvaṅga

Deva

NeuterSingularDualPlural
Nominativevīḍvaṅgam vīḍvaṅge vīḍvaṅgāni
Vocativevīḍvaṅga vīḍvaṅge vīḍvaṅgāni
Accusativevīḍvaṅgam vīḍvaṅge vīḍvaṅgāni
Instrumentalvīḍvaṅgena vīḍvaṅgābhyām vīḍvaṅgaiḥ
Dativevīḍvaṅgāya vīḍvaṅgābhyām vīḍvaṅgebhyaḥ
Ablativevīḍvaṅgāt vīḍvaṅgābhyām vīḍvaṅgebhyaḥ
Genitivevīḍvaṅgasya vīḍvaṅgayoḥ vīḍvaṅgānām
Locativevīḍvaṅge vīḍvaṅgayoḥ vīḍvaṅgeṣu

Compound vīḍvaṅga -

Adverb -vīḍvaṅgam -vīḍvaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria