Declension table of ?vīḍupatmanā

Deva

FeminineSingularDualPlural
Nominativevīḍupatmanā vīḍupatmane vīḍupatmanāḥ
Vocativevīḍupatmane vīḍupatmane vīḍupatmanāḥ
Accusativevīḍupatmanām vīḍupatmane vīḍupatmanāḥ
Instrumentalvīḍupatmanayā vīḍupatmanābhyām vīḍupatmanābhiḥ
Dativevīḍupatmanāyai vīḍupatmanābhyām vīḍupatmanābhyaḥ
Ablativevīḍupatmanāyāḥ vīḍupatmanābhyām vīḍupatmanābhyaḥ
Genitivevīḍupatmanāyāḥ vīḍupatmanayoḥ vīḍupatmanānām
Locativevīḍupatmanāyām vīḍupatmanayoḥ vīḍupatmanāsu

Adverb -vīḍupatmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria