Declension table of ?vīḍupāṇi

Deva

MasculineSingularDualPlural
Nominativevīḍupāṇiḥ vīḍupāṇī vīḍupāṇayaḥ
Vocativevīḍupāṇe vīḍupāṇī vīḍupāṇayaḥ
Accusativevīḍupāṇim vīḍupāṇī vīḍupāṇīn
Instrumentalvīḍupāṇinā vīḍupāṇibhyām vīḍupāṇibhiḥ
Dativevīḍupāṇaye vīḍupāṇibhyām vīḍupāṇibhyaḥ
Ablativevīḍupāṇeḥ vīḍupāṇibhyām vīḍupāṇibhyaḥ
Genitivevīḍupāṇeḥ vīḍupāṇyoḥ vīḍupāṇīnām
Locativevīḍupāṇau vīḍupāṇyoḥ vīḍupāṇiṣu

Compound vīḍupāṇi -

Adverb -vīḍupāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria