Declension table of ?vīḍuharṣin

Deva

MasculineSingularDualPlural
Nominativevīḍuharṣī vīḍuharṣiṇau vīḍuharṣiṇaḥ
Vocativevīḍuharṣin vīḍuharṣiṇau vīḍuharṣiṇaḥ
Accusativevīḍuharṣiṇam vīḍuharṣiṇau vīḍuharṣiṇaḥ
Instrumentalvīḍuharṣiṇā vīḍuharṣibhyām vīḍuharṣibhiḥ
Dativevīḍuharṣiṇe vīḍuharṣibhyām vīḍuharṣibhyaḥ
Ablativevīḍuharṣiṇaḥ vīḍuharṣibhyām vīḍuharṣibhyaḥ
Genitivevīḍuharṣiṇaḥ vīḍuharṣiṇoḥ vīḍuharṣiṇām
Locativevīḍuharṣiṇi vīḍuharṣiṇoḥ vīḍuharṣiṣu

Compound vīḍuharṣi -

Adverb -vīḍuharṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria