Declension table of ?vīḍuharṣiṇī

Deva

FeminineSingularDualPlural
Nominativevīḍuharṣiṇī vīḍuharṣiṇyau vīḍuharṣiṇyaḥ
Vocativevīḍuharṣiṇi vīḍuharṣiṇyau vīḍuharṣiṇyaḥ
Accusativevīḍuharṣiṇīm vīḍuharṣiṇyau vīḍuharṣiṇīḥ
Instrumentalvīḍuharṣiṇyā vīḍuharṣiṇībhyām vīḍuharṣiṇībhiḥ
Dativevīḍuharṣiṇyai vīḍuharṣiṇībhyām vīḍuharṣiṇībhyaḥ
Ablativevīḍuharṣiṇyāḥ vīḍuharṣiṇībhyām vīḍuharṣiṇībhyaḥ
Genitivevīḍuharṣiṇyāḥ vīḍuharṣiṇyoḥ vīḍuharṣiṇīnām
Locativevīḍuharṣiṇyām vīḍuharṣiṇyoḥ vīḍuharṣiṇīṣu

Compound vīḍuharṣiṇi - vīḍuharṣiṇī -

Adverb -vīḍuharṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria