Declension table of ?vihvaritā

Deva

FeminineSingularDualPlural
Nominativevihvaritā vihvarite vihvaritāḥ
Vocativevihvarite vihvarite vihvaritāḥ
Accusativevihvaritām vihvarite vihvaritāḥ
Instrumentalvihvaritayā vihvaritābhyām vihvaritābhiḥ
Dativevihvaritāyai vihvaritābhyām vihvaritābhyaḥ
Ablativevihvaritāyāḥ vihvaritābhyām vihvaritābhyaḥ
Genitivevihvaritāyāḥ vihvaritayoḥ vihvaritānām
Locativevihvaritāyām vihvaritayoḥ vihvaritāsu

Adverb -vihvaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria