Declension table of ?vihvarita

Deva

NeuterSingularDualPlural
Nominativevihvaritam vihvarite vihvaritāni
Vocativevihvarita vihvarite vihvaritāni
Accusativevihvaritam vihvarite vihvaritāni
Instrumentalvihvaritena vihvaritābhyām vihvaritaiḥ
Dativevihvaritāya vihvaritābhyām vihvaritebhyaḥ
Ablativevihvaritāt vihvaritābhyām vihvaritebhyaḥ
Genitivevihvaritasya vihvaritayoḥ vihvaritānām
Locativevihvarite vihvaritayoḥ vihvariteṣu

Compound vihvarita -

Adverb -vihvaritam -vihvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria