Declension table of ?vihvalitasarvāṅgā

Deva

FeminineSingularDualPlural
Nominativevihvalitasarvāṅgā vihvalitasarvāṅge vihvalitasarvāṅgāḥ
Vocativevihvalitasarvāṅge vihvalitasarvāṅge vihvalitasarvāṅgāḥ
Accusativevihvalitasarvāṅgām vihvalitasarvāṅge vihvalitasarvāṅgāḥ
Instrumentalvihvalitasarvāṅgayā vihvalitasarvāṅgābhyām vihvalitasarvāṅgābhiḥ
Dativevihvalitasarvāṅgāyai vihvalitasarvāṅgābhyām vihvalitasarvāṅgābhyaḥ
Ablativevihvalitasarvāṅgāyāḥ vihvalitasarvāṅgābhyām vihvalitasarvāṅgābhyaḥ
Genitivevihvalitasarvāṅgāyāḥ vihvalitasarvāṅgayoḥ vihvalitasarvāṅgāṇām
Locativevihvalitasarvāṅgāyām vihvalitasarvāṅgayoḥ vihvalitasarvāṅgāsu

Adverb -vihvalitasarvāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria