Declension table of ?vihvalitasarvāṅga

Deva

NeuterSingularDualPlural
Nominativevihvalitasarvāṅgam vihvalitasarvāṅge vihvalitasarvāṅgāṇi
Vocativevihvalitasarvāṅga vihvalitasarvāṅge vihvalitasarvāṅgāṇi
Accusativevihvalitasarvāṅgam vihvalitasarvāṅge vihvalitasarvāṅgāṇi
Instrumentalvihvalitasarvāṅgeṇa vihvalitasarvāṅgābhyām vihvalitasarvāṅgaiḥ
Dativevihvalitasarvāṅgāya vihvalitasarvāṅgābhyām vihvalitasarvāṅgebhyaḥ
Ablativevihvalitasarvāṅgāt vihvalitasarvāṅgābhyām vihvalitasarvāṅgebhyaḥ
Genitivevihvalitasarvāṅgasya vihvalitasarvāṅgayoḥ vihvalitasarvāṅgāṇām
Locativevihvalitasarvāṅge vihvalitasarvāṅgayoḥ vihvalitasarvāṅgeṣu

Compound vihvalitasarvāṅga -

Adverb -vihvalitasarvāṅgam -vihvalitasarvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria