Declension table of ?vihvalīkṛtā

Deva

FeminineSingularDualPlural
Nominativevihvalīkṛtā vihvalīkṛte vihvalīkṛtāḥ
Vocativevihvalīkṛte vihvalīkṛte vihvalīkṛtāḥ
Accusativevihvalīkṛtām vihvalīkṛte vihvalīkṛtāḥ
Instrumentalvihvalīkṛtayā vihvalīkṛtābhyām vihvalīkṛtābhiḥ
Dativevihvalīkṛtāyai vihvalīkṛtābhyām vihvalīkṛtābhyaḥ
Ablativevihvalīkṛtāyāḥ vihvalīkṛtābhyām vihvalīkṛtābhyaḥ
Genitivevihvalīkṛtāyāḥ vihvalīkṛtayoḥ vihvalīkṛtānām
Locativevihvalīkṛtāyām vihvalīkṛtayoḥ vihvalīkṛtāsu

Adverb -vihvalīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria