Declension table of ?vihvalīkṛta

Deva

MasculineSingularDualPlural
Nominativevihvalīkṛtaḥ vihvalīkṛtau vihvalīkṛtāḥ
Vocativevihvalīkṛta vihvalīkṛtau vihvalīkṛtāḥ
Accusativevihvalīkṛtam vihvalīkṛtau vihvalīkṛtān
Instrumentalvihvalīkṛtena vihvalīkṛtābhyām vihvalīkṛtaiḥ vihvalīkṛtebhiḥ
Dativevihvalīkṛtāya vihvalīkṛtābhyām vihvalīkṛtebhyaḥ
Ablativevihvalīkṛtāt vihvalīkṛtābhyām vihvalīkṛtebhyaḥ
Genitivevihvalīkṛtasya vihvalīkṛtayoḥ vihvalīkṛtānām
Locativevihvalīkṛte vihvalīkṛtayoḥ vihvalīkṛteṣu

Compound vihvalīkṛta -

Adverb -vihvalīkṛtam -vihvalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria