Declension table of ?vihvalatva

Deva

NeuterSingularDualPlural
Nominativevihvalatvam vihvalatve vihvalatvāni
Vocativevihvalatva vihvalatve vihvalatvāni
Accusativevihvalatvam vihvalatve vihvalatvāni
Instrumentalvihvalatvena vihvalatvābhyām vihvalatvaiḥ
Dativevihvalatvāya vihvalatvābhyām vihvalatvebhyaḥ
Ablativevihvalatvāt vihvalatvābhyām vihvalatvebhyaḥ
Genitivevihvalatvasya vihvalatvayoḥ vihvalatvānām
Locativevihvalatve vihvalatvayoḥ vihvalatveṣu

Compound vihvalatva -

Adverb -vihvalatvam -vihvalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria