Declension table of ?vihvalatanu_ā

Deva

FeminineSingularDualPlural
Nominativevihvalatanu_ā vihvalatanu_e vihvalatanu_āḥ
Vocativevihvalatanu_e vihvalatanu_e vihvalatanu_āḥ
Accusativevihvalatanu_ām vihvalatanu_e vihvalatanu_āḥ
Instrumentalvihvalatanu_ayā vihvalatanu_ābhyām vihvalatanu_ābhiḥ
Dativevihvalatanu_āyai vihvalatanu_ābhyām vihvalatanu_ābhyaḥ
Ablativevihvalatanu_āyāḥ vihvalatanu_ābhyām vihvalatanu_ābhyaḥ
Genitivevihvalatanu_āyāḥ vihvalatanu_ayoḥ vihvalatanu_ānām
Locativevihvalatanu_āyām vihvalatanu_ayoḥ vihvalatanu_āsu

Adverb -vihvalatanu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria