Declension table of ?vihvalatanu

Deva

MasculineSingularDualPlural
Nominativevihvalatanuḥ vihvalatanū vihvalatanavaḥ
Vocativevihvalatano vihvalatanū vihvalatanavaḥ
Accusativevihvalatanum vihvalatanū vihvalatanūn
Instrumentalvihvalatanunā vihvalatanubhyām vihvalatanubhiḥ
Dativevihvalatanave vihvalatanubhyām vihvalatanubhyaḥ
Ablativevihvalatanoḥ vihvalatanubhyām vihvalatanubhyaḥ
Genitivevihvalatanoḥ vihvalatanvoḥ vihvalatanūnām
Locativevihvalatanau vihvalatanvoḥ vihvalatanuṣu

Compound vihvalatanu -

Adverb -vihvalatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria