Declension table of ?vihvalatā

Deva

FeminineSingularDualPlural
Nominativevihvalatā vihvalate vihvalatāḥ
Vocativevihvalate vihvalate vihvalatāḥ
Accusativevihvalatām vihvalate vihvalatāḥ
Instrumentalvihvalatayā vihvalatābhyām vihvalatābhiḥ
Dativevihvalatāyai vihvalatābhyām vihvalatābhyaḥ
Ablativevihvalatāyāḥ vihvalatābhyām vihvalatābhyaḥ
Genitivevihvalatāyāḥ vihvalatayoḥ vihvalatānām
Locativevihvalatāyām vihvalatayoḥ vihvalatāsu

Adverb -vihvalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria