Declension table of ?vihvalasālasāṅgī

Deva

FeminineSingularDualPlural
Nominativevihvalasālasāṅgī vihvalasālasāṅgyau vihvalasālasāṅgyaḥ
Vocativevihvalasālasāṅgi vihvalasālasāṅgyau vihvalasālasāṅgyaḥ
Accusativevihvalasālasāṅgīm vihvalasālasāṅgyau vihvalasālasāṅgīḥ
Instrumentalvihvalasālasāṅgyā vihvalasālasāṅgībhyām vihvalasālasāṅgībhiḥ
Dativevihvalasālasāṅgyai vihvalasālasāṅgībhyām vihvalasālasāṅgībhyaḥ
Ablativevihvalasālasāṅgyāḥ vihvalasālasāṅgībhyām vihvalasālasāṅgībhyaḥ
Genitivevihvalasālasāṅgyāḥ vihvalasālasāṅgyoḥ vihvalasālasāṅgīnām
Locativevihvalasālasāṅgyām vihvalasālasāṅgyoḥ vihvalasālasāṅgīṣu

Compound vihvalasālasāṅgi - vihvalasālasāṅgī -

Adverb -vihvalasālasāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria