Declension table of ?vihvalahṛdayā

Deva

FeminineSingularDualPlural
Nominativevihvalahṛdayā vihvalahṛdaye vihvalahṛdayāḥ
Vocativevihvalahṛdaye vihvalahṛdaye vihvalahṛdayāḥ
Accusativevihvalahṛdayām vihvalahṛdaye vihvalahṛdayāḥ
Instrumentalvihvalahṛdayayā vihvalahṛdayābhyām vihvalahṛdayābhiḥ
Dativevihvalahṛdayāyai vihvalahṛdayābhyām vihvalahṛdayābhyaḥ
Ablativevihvalahṛdayāyāḥ vihvalahṛdayābhyām vihvalahṛdayābhyaḥ
Genitivevihvalahṛdayāyāḥ vihvalahṛdayayoḥ vihvalahṛdayānām
Locativevihvalahṛdayāyām vihvalahṛdayayoḥ vihvalahṛdayāsu

Adverb -vihvalahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria