Declension table of ?vihvalacetana

Deva

NeuterSingularDualPlural
Nominativevihvalacetanam vihvalacetane vihvalacetanāni
Vocativevihvalacetana vihvalacetane vihvalacetanāni
Accusativevihvalacetanam vihvalacetane vihvalacetanāni
Instrumentalvihvalacetanena vihvalacetanābhyām vihvalacetanaiḥ
Dativevihvalacetanāya vihvalacetanābhyām vihvalacetanebhyaḥ
Ablativevihvalacetanāt vihvalacetanābhyām vihvalacetanebhyaḥ
Genitivevihvalacetanasya vihvalacetanayoḥ vihvalacetanānām
Locativevihvalacetane vihvalacetanayoḥ vihvalacetaneṣu

Compound vihvalacetana -

Adverb -vihvalacetanam -vihvalacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria