Declension table of ?vihvalātman

Deva

MasculineSingularDualPlural
Nominativevihvalātmā vihvalātmānau vihvalātmānaḥ
Vocativevihvalātman vihvalātmānau vihvalātmānaḥ
Accusativevihvalātmānam vihvalātmānau vihvalātmanaḥ
Instrumentalvihvalātmanā vihvalātmabhyām vihvalātmabhiḥ
Dativevihvalātmane vihvalātmabhyām vihvalātmabhyaḥ
Ablativevihvalātmanaḥ vihvalātmabhyām vihvalātmabhyaḥ
Genitivevihvalātmanaḥ vihvalātmanoḥ vihvalātmanām
Locativevihvalātmani vihvalātmanoḥ vihvalātmasu

Compound vihvalātma -

Adverb -vihvalātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria