Declension table of ?vihvalāṅgā

Deva

FeminineSingularDualPlural
Nominativevihvalāṅgā vihvalāṅge vihvalāṅgāḥ
Vocativevihvalāṅge vihvalāṅge vihvalāṅgāḥ
Accusativevihvalāṅgām vihvalāṅge vihvalāṅgāḥ
Instrumentalvihvalāṅgayā vihvalāṅgābhyām vihvalāṅgābhiḥ
Dativevihvalāṅgāyai vihvalāṅgābhyām vihvalāṅgābhyaḥ
Ablativevihvalāṅgāyāḥ vihvalāṅgābhyām vihvalāṅgābhyaḥ
Genitivevihvalāṅgāyāḥ vihvalāṅgayoḥ vihvalāṅgānām
Locativevihvalāṅgāyām vihvalāṅgayoḥ vihvalāṅgāsu

Adverb -vihvalāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria