Declension table of ?vihvalāṅga

Deva

NeuterSingularDualPlural
Nominativevihvalāṅgam vihvalāṅge vihvalāṅgāni
Vocativevihvalāṅga vihvalāṅge vihvalāṅgāni
Accusativevihvalāṅgam vihvalāṅge vihvalāṅgāni
Instrumentalvihvalāṅgena vihvalāṅgābhyām vihvalāṅgaiḥ
Dativevihvalāṅgāya vihvalāṅgābhyām vihvalāṅgebhyaḥ
Ablativevihvalāṅgāt vihvalāṅgābhyām vihvalāṅgebhyaḥ
Genitivevihvalāṅgasya vihvalāṅgayoḥ vihvalāṅgānām
Locativevihvalāṅge vihvalāṅgayoḥ vihvalāṅgeṣu

Compound vihvalāṅga -

Adverb -vihvalāṅgam -vihvalāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria