Declension table of ?vihvalāṅga

Deva

MasculineSingularDualPlural
Nominativevihvalāṅgaḥ vihvalāṅgau vihvalāṅgāḥ
Vocativevihvalāṅga vihvalāṅgau vihvalāṅgāḥ
Accusativevihvalāṅgam vihvalāṅgau vihvalāṅgān
Instrumentalvihvalāṅgena vihvalāṅgābhyām vihvalāṅgaiḥ vihvalāṅgebhiḥ
Dativevihvalāṅgāya vihvalāṅgābhyām vihvalāṅgebhyaḥ
Ablativevihvalāṅgāt vihvalāṅgābhyām vihvalāṅgebhyaḥ
Genitivevihvalāṅgasya vihvalāṅgayoḥ vihvalāṅgānām
Locativevihvalāṅge vihvalāṅgayoḥ vihvalāṅgeṣu

Compound vihvalāṅga -

Adverb -vihvalāṅgam -vihvalāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria