Declension table of vihvala

Deva

MasculineSingularDualPlural
Nominativevihvalaḥ vihvalau vihvalāḥ
Vocativevihvala vihvalau vihvalāḥ
Accusativevihvalam vihvalau vihvalān
Instrumentalvihvalena vihvalābhyām vihvalaiḥ vihvalebhiḥ
Dativevihvalāya vihvalābhyām vihvalebhyaḥ
Ablativevihvalāt vihvalābhyām vihvalebhyaḥ
Genitivevihvalasya vihvalayoḥ vihvalānām
Locativevihvale vihvalayoḥ vihvaleṣu

Compound vihvala -

Adverb -vihvalam -vihvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria