Declension table of ?vihvāruka

Deva

NeuterSingularDualPlural
Nominativevihvārukam vihvāruke vihvārukāṇi
Vocativevihvāruka vihvāruke vihvārukāṇi
Accusativevihvārukam vihvāruke vihvārukāṇi
Instrumentalvihvārukeṇa vihvārukābhyām vihvārukaiḥ
Dativevihvārukāya vihvārukābhyām vihvārukebhyaḥ
Ablativevihvārukāt vihvārukābhyām vihvārukebhyaḥ
Genitivevihvārukasya vihvārukayoḥ vihvārukāṇām
Locativevihvāruke vihvārukayoḥ vihvārukeṣu

Compound vihvāruka -

Adverb -vihvārukam -vihvārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria