Declension table of ?vihvāruka

Deva

MasculineSingularDualPlural
Nominativevihvārukaḥ vihvārukau vihvārukāḥ
Vocativevihvāruka vihvārukau vihvārukāḥ
Accusativevihvārukam vihvārukau vihvārukān
Instrumentalvihvārukeṇa vihvārukābhyām vihvārukaiḥ vihvārukebhiḥ
Dativevihvārukāya vihvārukābhyām vihvārukebhyaḥ
Ablativevihvārukāt vihvārukābhyām vihvārukebhyaḥ
Genitivevihvārukasya vihvārukayoḥ vihvārukāṇām
Locativevihvāruke vihvārukayoḥ vihvārukeṣu

Compound vihvāruka -

Adverb -vihvārukam -vihvārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria