Declension table of ?vihutmat

Deva

NeuterSingularDualPlural
Nominativevihutmat vihutmantī vihutmatī vihutmanti
Vocativevihutmat vihutmantī vihutmatī vihutmanti
Accusativevihutmat vihutmantī vihutmatī vihutmanti
Instrumentalvihutmatā vihutmadbhyām vihutmadbhiḥ
Dativevihutmate vihutmadbhyām vihutmadbhyaḥ
Ablativevihutmataḥ vihutmadbhyām vihutmadbhyaḥ
Genitivevihutmataḥ vihutmatoḥ vihutmatām
Locativevihutmati vihutmatoḥ vihutmatsu

Adverb -vihutmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria