Declension table of ?vihutmat

Deva

MasculineSingularDualPlural
Nominativevihutmān vihutmantau vihutmantaḥ
Vocativevihutman vihutmantau vihutmantaḥ
Accusativevihutmantam vihutmantau vihutmataḥ
Instrumentalvihutmatā vihutmadbhyām vihutmadbhiḥ
Dativevihutmate vihutmadbhyām vihutmadbhyaḥ
Ablativevihutmataḥ vihutmadbhyām vihutmadbhyaḥ
Genitivevihutmataḥ vihutmatoḥ vihutmatām
Locativevihutmati vihutmatoḥ vihutmatsu

Compound vihutmat -

Adverb -vihutmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria