Declension table of ?vihruta

Deva

MasculineSingularDualPlural
Nominativevihrutaḥ vihrutau vihrutāḥ
Vocativevihruta vihrutau vihrutāḥ
Accusativevihrutam vihrutau vihrutān
Instrumentalvihrutena vihrutābhyām vihrutaiḥ vihrutebhiḥ
Dativevihrutāya vihrutābhyām vihrutebhyaḥ
Ablativevihrutāt vihrutābhyām vihrutebhyaḥ
Genitivevihrutasya vihrutayoḥ vihrutānām
Locativevihrute vihrutayoḥ vihruteṣu

Compound vihruta -

Adverb -vihrutam -vihrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria