Declension table of ?vihitrima

Deva

MasculineSingularDualPlural
Nominativevihitrimaḥ vihitrimau vihitrimāḥ
Vocativevihitrima vihitrimau vihitrimāḥ
Accusativevihitrimam vihitrimau vihitrimān
Instrumentalvihitrimeṇa vihitrimābhyām vihitrimaiḥ vihitrimebhiḥ
Dativevihitrimāya vihitrimābhyām vihitrimebhyaḥ
Ablativevihitrimāt vihitrimābhyām vihitrimebhyaḥ
Genitivevihitrimasya vihitrimayoḥ vihitrimāṇām
Locativevihitrime vihitrimayoḥ vihitrimeṣu

Compound vihitrima -

Adverb -vihitrimam -vihitrimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria