Declension table of ?vihitayajñā

Deva

FeminineSingularDualPlural
Nominativevihitayajñā vihitayajñe vihitayajñāḥ
Vocativevihitayajñe vihitayajñe vihitayajñāḥ
Accusativevihitayajñām vihitayajñe vihitayajñāḥ
Instrumentalvihitayajñayā vihitayajñābhyām vihitayajñābhiḥ
Dativevihitayajñāyai vihitayajñābhyām vihitayajñābhyaḥ
Ablativevihitayajñāyāḥ vihitayajñābhyām vihitayajñābhyaḥ
Genitivevihitayajñāyāḥ vihitayajñayoḥ vihitayajñānām
Locativevihitayajñāyām vihitayajñayoḥ vihitayajñāsu

Adverb -vihitayajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria