Declension table of ?vihitavatā

Deva

FeminineSingularDualPlural
Nominativevihitavatā vihitavate vihitavatāḥ
Vocativevihitavate vihitavate vihitavatāḥ
Accusativevihitavatām vihitavate vihitavatāḥ
Instrumentalvihitavatayā vihitavatābhyām vihitavatābhiḥ
Dativevihitavatāyai vihitavatābhyām vihitavatābhyaḥ
Ablativevihitavatāyāḥ vihitavatābhyām vihitavatābhyaḥ
Genitivevihitavatāyāḥ vihitavatayoḥ vihitavatānām
Locativevihitavatāyām vihitavatayoḥ vihitavatāsu

Adverb -vihitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria