Declension table of ?vihitavat

Deva

MasculineSingularDualPlural
Nominativevihitavān vihitavantau vihitavantaḥ
Vocativevihitavan vihitavantau vihitavantaḥ
Accusativevihitavantam vihitavantau vihitavataḥ
Instrumentalvihitavatā vihitavadbhyām vihitavadbhiḥ
Dativevihitavate vihitavadbhyām vihitavadbhyaḥ
Ablativevihitavataḥ vihitavadbhyām vihitavadbhyaḥ
Genitivevihitavataḥ vihitavatoḥ vihitavatām
Locativevihitavati vihitavatoḥ vihitavatsu

Compound vihitavat -

Adverb -vihitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria