Declension table of ?vihitasena

Deva

MasculineSingularDualPlural
Nominativevihitasenaḥ vihitasenau vihitasenāḥ
Vocativevihitasena vihitasenau vihitasenāḥ
Accusativevihitasenam vihitasenau vihitasenān
Instrumentalvihitasenena vihitasenābhyām vihitasenaiḥ vihitasenebhiḥ
Dativevihitasenāya vihitasenābhyām vihitasenebhyaḥ
Ablativevihitasenāt vihitasenābhyām vihitasenebhyaḥ
Genitivevihitasenasya vihitasenayoḥ vihitasenānām
Locativevihitasene vihitasenayoḥ vihitaseneṣu

Compound vihitasena -

Adverb -vihitasenam -vihitasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria