Declension table of ?vihitakṣaṇā

Deva

FeminineSingularDualPlural
Nominativevihitakṣaṇā vihitakṣaṇe vihitakṣaṇāḥ
Vocativevihitakṣaṇe vihitakṣaṇe vihitakṣaṇāḥ
Accusativevihitakṣaṇām vihitakṣaṇe vihitakṣaṇāḥ
Instrumentalvihitakṣaṇayā vihitakṣaṇābhyām vihitakṣaṇābhiḥ
Dativevihitakṣaṇāyai vihitakṣaṇābhyām vihitakṣaṇābhyaḥ
Ablativevihitakṣaṇāyāḥ vihitakṣaṇābhyām vihitakṣaṇābhyaḥ
Genitivevihitakṣaṇāyāḥ vihitakṣaṇayoḥ vihitakṣaṇānām
Locativevihitakṣaṇāyām vihitakṣaṇayoḥ vihitakṣaṇāsu

Adverb -vihitakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria