Declension table of ?vihitakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevihitakṣaṇam vihitakṣaṇe vihitakṣaṇāni
Vocativevihitakṣaṇa vihitakṣaṇe vihitakṣaṇāni
Accusativevihitakṣaṇam vihitakṣaṇe vihitakṣaṇāni
Instrumentalvihitakṣaṇena vihitakṣaṇābhyām vihitakṣaṇaiḥ
Dativevihitakṣaṇāya vihitakṣaṇābhyām vihitakṣaṇebhyaḥ
Ablativevihitakṣaṇāt vihitakṣaṇābhyām vihitakṣaṇebhyaḥ
Genitivevihitakṣaṇasya vihitakṣaṇayoḥ vihitakṣaṇānām
Locativevihitakṣaṇe vihitakṣaṇayoḥ vihitakṣaṇeṣu

Compound vihitakṣaṇa -

Adverb -vihitakṣaṇam -vihitakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria