Declension table of ?vihitakṣaṇa

Deva

MasculineSingularDualPlural
Nominativevihitakṣaṇaḥ vihitakṣaṇau vihitakṣaṇāḥ
Vocativevihitakṣaṇa vihitakṣaṇau vihitakṣaṇāḥ
Accusativevihitakṣaṇam vihitakṣaṇau vihitakṣaṇān
Instrumentalvihitakṣaṇena vihitakṣaṇābhyām vihitakṣaṇaiḥ vihitakṣaṇebhiḥ
Dativevihitakṣaṇāya vihitakṣaṇābhyām vihitakṣaṇebhyaḥ
Ablativevihitakṣaṇāt vihitakṣaṇābhyām vihitakṣaṇebhyaḥ
Genitivevihitakṣaṇasya vihitakṣaṇayoḥ vihitakṣaṇānām
Locativevihitakṣaṇe vihitakṣaṇayoḥ vihitakṣaṇeṣu

Compound vihitakṣaṇa -

Adverb -vihitakṣaṇam -vihitakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria