Declension table of ?vihitāgaṣā

Deva

FeminineSingularDualPlural
Nominativevihitāgaṣā vihitāgaṣe vihitāgaṣāḥ
Vocativevihitāgaṣe vihitāgaṣe vihitāgaṣāḥ
Accusativevihitāgaṣām vihitāgaṣe vihitāgaṣāḥ
Instrumentalvihitāgaṣayā vihitāgaṣābhyām vihitāgaṣābhiḥ
Dativevihitāgaṣāyai vihitāgaṣābhyām vihitāgaṣābhyaḥ
Ablativevihitāgaṣāyāḥ vihitāgaṣābhyām vihitāgaṣābhyaḥ
Genitivevihitāgaṣāyāḥ vihitāgaṣayoḥ vihitāgaṣāṇām
Locativevihitāgaṣāyām vihitāgaṣayoḥ vihitāgaṣāsu

Adverb -vihitāgaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria