Declension table of ?vihīnitā

Deva

FeminineSingularDualPlural
Nominativevihīnitā vihīnite vihīnitāḥ
Vocativevihīnite vihīnite vihīnitāḥ
Accusativevihīnitām vihīnite vihīnitāḥ
Instrumentalvihīnitayā vihīnitābhyām vihīnitābhiḥ
Dativevihīnitāyai vihīnitābhyām vihīnitābhyaḥ
Ablativevihīnitāyāḥ vihīnitābhyām vihīnitābhyaḥ
Genitivevihīnitāyāḥ vihīnitayoḥ vihīnitānām
Locativevihīnitāyām vihīnitayoḥ vihīnitāsu

Adverb -vihīnitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria