Declension table of ?vihīnita

Deva

MasculineSingularDualPlural
Nominativevihīnitaḥ vihīnitau vihīnitāḥ
Vocativevihīnita vihīnitau vihīnitāḥ
Accusativevihīnitam vihīnitau vihīnitān
Instrumentalvihīnitena vihīnitābhyām vihīnitaiḥ vihīnitebhiḥ
Dativevihīnitāya vihīnitābhyām vihīnitebhyaḥ
Ablativevihīnitāt vihīnitābhyām vihīnitebhyaḥ
Genitivevihīnitasya vihīnitayoḥ vihīnitānām
Locativevihīnite vihīnitayoḥ vihīniteṣu

Compound vihīnita -

Adverb -vihīnitam -vihīnitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria