Declension table of ?vihiṃsita

Deva

MasculineSingularDualPlural
Nominativevihiṃsitaḥ vihiṃsitau vihiṃsitāḥ
Vocativevihiṃsita vihiṃsitau vihiṃsitāḥ
Accusativevihiṃsitam vihiṃsitau vihiṃsitān
Instrumentalvihiṃsitena vihiṃsitābhyām vihiṃsitaiḥ vihiṃsitebhiḥ
Dativevihiṃsitāya vihiṃsitābhyām vihiṃsitebhyaḥ
Ablativevihiṃsitāt vihiṃsitābhyām vihiṃsitebhyaḥ
Genitivevihiṃsitasya vihiṃsitayoḥ vihiṃsitānām
Locativevihiṃsite vihiṃsitayoḥ vihiṃsiteṣu

Compound vihiṃsita -

Adverb -vihiṃsitam -vihiṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria