Declension table of ?vihiṃsatā

Deva

FeminineSingularDualPlural
Nominativevihiṃsatā vihiṃsate vihiṃsatāḥ
Vocativevihiṃsate vihiṃsate vihiṃsatāḥ
Accusativevihiṃsatām vihiṃsate vihiṃsatāḥ
Instrumentalvihiṃsatayā vihiṃsatābhyām vihiṃsatābhiḥ
Dativevihiṃsatāyai vihiṃsatābhyām vihiṃsatābhyaḥ
Ablativevihiṃsatāyāḥ vihiṃsatābhyām vihiṃsatābhyaḥ
Genitivevihiṃsatāyāḥ vihiṃsatayoḥ vihiṃsatānām
Locativevihiṃsatāyām vihiṃsatayoḥ vihiṃsatāsu

Adverb -vihiṃsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria