Declension table of ?vihiṃsakā

Deva

FeminineSingularDualPlural
Nominativevihiṃsakā vihiṃsake vihiṃsakāḥ
Vocativevihiṃsake vihiṃsake vihiṃsakāḥ
Accusativevihiṃsakām vihiṃsake vihiṃsakāḥ
Instrumentalvihiṃsakayā vihiṃsakābhyām vihiṃsakābhiḥ
Dativevihiṃsakāyai vihiṃsakābhyām vihiṃsakābhyaḥ
Ablativevihiṃsakāyāḥ vihiṃsakābhyām vihiṃsakābhyaḥ
Genitivevihiṃsakāyāḥ vihiṃsakayoḥ vihiṃsakānām
Locativevihiṃsakāyām vihiṃsakayoḥ vihiṃsakāsu

Adverb -vihiṃsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria